Sanskrit tools

Sanskrit declension


Declension of नृपाकृष्ट nṛpākṛṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपाकृष्टम् nṛpākṛṣṭam
नृपाकृष्टे nṛpākṛṣṭe
नृपाकृष्टानि nṛpākṛṣṭāni
Vocative नृपाकृष्ट nṛpākṛṣṭa
नृपाकृष्टे nṛpākṛṣṭe
नृपाकृष्टानि nṛpākṛṣṭāni
Accusative नृपाकृष्टम् nṛpākṛṣṭam
नृपाकृष्टे nṛpākṛṣṭe
नृपाकृष्टानि nṛpākṛṣṭāni
Instrumental नृपाकृष्टेन nṛpākṛṣṭena
नृपाकृष्टाभ्याम् nṛpākṛṣṭābhyām
नृपाकृष्टैः nṛpākṛṣṭaiḥ
Dative नृपाकृष्टाय nṛpākṛṣṭāya
नृपाकृष्टाभ्याम् nṛpākṛṣṭābhyām
नृपाकृष्टेभ्यः nṛpākṛṣṭebhyaḥ
Ablative नृपाकृष्टात् nṛpākṛṣṭāt
नृपाकृष्टाभ्याम् nṛpākṛṣṭābhyām
नृपाकृष्टेभ्यः nṛpākṛṣṭebhyaḥ
Genitive नृपाकृष्टस्य nṛpākṛṣṭasya
नृपाकृष्टयोः nṛpākṛṣṭayoḥ
नृपाकृष्टानाम् nṛpākṛṣṭānām
Locative नृपाकृष्टे nṛpākṛṣṭe
नृपाकृष्टयोः nṛpākṛṣṭayoḥ
नृपाकृष्टेषु nṛpākṛṣṭeṣu