| Singular | Dual | Plural |
Nominative |
नृपाकृष्टम्
nṛpākṛṣṭam
|
नृपाकृष्टे
nṛpākṛṣṭe
|
नृपाकृष्टानि
nṛpākṛṣṭāni
|
Vocative |
नृपाकृष्ट
nṛpākṛṣṭa
|
नृपाकृष्टे
nṛpākṛṣṭe
|
नृपाकृष्टानि
nṛpākṛṣṭāni
|
Accusative |
नृपाकृष्टम्
nṛpākṛṣṭam
|
नृपाकृष्टे
nṛpākṛṣṭe
|
नृपाकृष्टानि
nṛpākṛṣṭāni
|
Instrumental |
नृपाकृष्टेन
nṛpākṛṣṭena
|
नृपाकृष्टाभ्याम्
nṛpākṛṣṭābhyām
|
नृपाकृष्टैः
nṛpākṛṣṭaiḥ
|
Dative |
नृपाकृष्टाय
nṛpākṛṣṭāya
|
नृपाकृष्टाभ्याम्
nṛpākṛṣṭābhyām
|
नृपाकृष्टेभ्यः
nṛpākṛṣṭebhyaḥ
|
Ablative |
नृपाकृष्टात्
nṛpākṛṣṭāt
|
नृपाकृष्टाभ्याम्
nṛpākṛṣṭābhyām
|
नृपाकृष्टेभ्यः
nṛpākṛṣṭebhyaḥ
|
Genitive |
नृपाकृष्टस्य
nṛpākṛṣṭasya
|
नृपाकृष्टयोः
nṛpākṛṣṭayoḥ
|
नृपाकृष्टानाम्
nṛpākṛṣṭānām
|
Locative |
नृपाकृष्टे
nṛpākṛṣṭe
|
नृपाकृष्टयोः
nṛpākṛṣṭayoḥ
|
नृपाकृष्टेषु
nṛpākṛṣṭeṣu
|