| Singular | Dual | Plural |
Nominativo |
नृपाकृष्टम्
nṛpākṛṣṭam
|
नृपाकृष्टे
nṛpākṛṣṭe
|
नृपाकृष्टानि
nṛpākṛṣṭāni
|
Vocativo |
नृपाकृष्ट
nṛpākṛṣṭa
|
नृपाकृष्टे
nṛpākṛṣṭe
|
नृपाकृष्टानि
nṛpākṛṣṭāni
|
Acusativo |
नृपाकृष्टम्
nṛpākṛṣṭam
|
नृपाकृष्टे
nṛpākṛṣṭe
|
नृपाकृष्टानि
nṛpākṛṣṭāni
|
Instrumental |
नृपाकृष्टेन
nṛpākṛṣṭena
|
नृपाकृष्टाभ्याम्
nṛpākṛṣṭābhyām
|
नृपाकृष्टैः
nṛpākṛṣṭaiḥ
|
Dativo |
नृपाकृष्टाय
nṛpākṛṣṭāya
|
नृपाकृष्टाभ्याम्
nṛpākṛṣṭābhyām
|
नृपाकृष्टेभ्यः
nṛpākṛṣṭebhyaḥ
|
Ablativo |
नृपाकृष्टात्
nṛpākṛṣṭāt
|
नृपाकृष्टाभ्याम्
nṛpākṛṣṭābhyām
|
नृपाकृष्टेभ्यः
nṛpākṛṣṭebhyaḥ
|
Genitivo |
नृपाकृष्टस्य
nṛpākṛṣṭasya
|
नृपाकृष्टयोः
nṛpākṛṣṭayoḥ
|
नृपाकृष्टानाम्
nṛpākṛṣṭānām
|
Locativo |
नृपाकृष्टे
nṛpākṛṣṭe
|
नृपाकृष्टयोः
nṛpākṛṣṭayoḥ
|
नृपाकृष्टेषु
nṛpākṛṣṭeṣu
|