Sanskrit tools

Sanskrit declension


Declension of नृपात्मज nṛpātmaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपात्मजः nṛpātmajaḥ
नृपात्मजौ nṛpātmajau
नृपात्मजाः nṛpātmajāḥ
Vocative नृपात्मज nṛpātmaja
नृपात्मजौ nṛpātmajau
नृपात्मजाः nṛpātmajāḥ
Accusative नृपात्मजम् nṛpātmajam
नृपात्मजौ nṛpātmajau
नृपात्मजान् nṛpātmajān
Instrumental नृपात्मजेन nṛpātmajena
नृपात्मजाभ्याम् nṛpātmajābhyām
नृपात्मजैः nṛpātmajaiḥ
Dative नृपात्मजाय nṛpātmajāya
नृपात्मजाभ्याम् nṛpātmajābhyām
नृपात्मजेभ्यः nṛpātmajebhyaḥ
Ablative नृपात्मजात् nṛpātmajāt
नृपात्मजाभ्याम् nṛpātmajābhyām
नृपात्मजेभ्यः nṛpātmajebhyaḥ
Genitive नृपात्मजस्य nṛpātmajasya
नृपात्मजयोः nṛpātmajayoḥ
नृपात्मजानाम् nṛpātmajānām
Locative नृपात्मजे nṛpātmaje
नृपात्मजयोः nṛpātmajayoḥ
नृपात्मजेषु nṛpātmajeṣu