Herramientas de sánscrito

Declinación del sánscrito


Declinación de नृपात्मज nṛpātmaja, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नृपात्मजः nṛpātmajaḥ
नृपात्मजौ nṛpātmajau
नृपात्मजाः nṛpātmajāḥ
Vocativo नृपात्मज nṛpātmaja
नृपात्मजौ nṛpātmajau
नृपात्मजाः nṛpātmajāḥ
Acusativo नृपात्मजम् nṛpātmajam
नृपात्मजौ nṛpātmajau
नृपात्मजान् nṛpātmajān
Instrumental नृपात्मजेन nṛpātmajena
नृपात्मजाभ्याम् nṛpātmajābhyām
नृपात्मजैः nṛpātmajaiḥ
Dativo नृपात्मजाय nṛpātmajāya
नृपात्मजाभ्याम् nṛpātmajābhyām
नृपात्मजेभ्यः nṛpātmajebhyaḥ
Ablativo नृपात्मजात् nṛpātmajāt
नृपात्मजाभ्याम् nṛpātmajābhyām
नृपात्मजेभ्यः nṛpātmajebhyaḥ
Genitivo नृपात्मजस्य nṛpātmajasya
नृपात्मजयोः nṛpātmajayoḥ
नृपात्मजानाम् nṛpātmajānām
Locativo नृपात्मजे nṛpātmaje
नृपात्मजयोः nṛpātmajayoḥ
नृपात्मजेषु nṛpātmajeṣu