Sanskrit tools

Sanskrit declension


Declension of नृपात्मजा nṛpātmajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपात्मजा nṛpātmajā
नृपात्मजे nṛpātmaje
नृपात्मजाः nṛpātmajāḥ
Vocative नृपात्मजे nṛpātmaje
नृपात्मजे nṛpātmaje
नृपात्मजाः nṛpātmajāḥ
Accusative नृपात्मजाम् nṛpātmajām
नृपात्मजे nṛpātmaje
नृपात्मजाः nṛpātmajāḥ
Instrumental नृपात्मजया nṛpātmajayā
नृपात्मजाभ्याम् nṛpātmajābhyām
नृपात्मजाभिः nṛpātmajābhiḥ
Dative नृपात्मजायै nṛpātmajāyai
नृपात्मजाभ्याम् nṛpātmajābhyām
नृपात्मजाभ्यः nṛpātmajābhyaḥ
Ablative नृपात्मजायाः nṛpātmajāyāḥ
नृपात्मजाभ्याम् nṛpātmajābhyām
नृपात्मजाभ्यः nṛpātmajābhyaḥ
Genitive नृपात्मजायाः nṛpātmajāyāḥ
नृपात्मजयोः nṛpātmajayoḥ
नृपात्मजानाम् nṛpātmajānām
Locative नृपात्मजायाम् nṛpātmajāyām
नृपात्मजयोः nṛpātmajayoḥ
नृपात्मजासु nṛpātmajāsu