| Singular | Dual | Plural |
Nominativo |
नृपात्मजा
nṛpātmajā
|
नृपात्मजे
nṛpātmaje
|
नृपात्मजाः
nṛpātmajāḥ
|
Vocativo |
नृपात्मजे
nṛpātmaje
|
नृपात्मजे
nṛpātmaje
|
नृपात्मजाः
nṛpātmajāḥ
|
Acusativo |
नृपात्मजाम्
nṛpātmajām
|
नृपात्मजे
nṛpātmaje
|
नृपात्मजाः
nṛpātmajāḥ
|
Instrumental |
नृपात्मजया
nṛpātmajayā
|
नृपात्मजाभ्याम्
nṛpātmajābhyām
|
नृपात्मजाभिः
nṛpātmajābhiḥ
|
Dativo |
नृपात्मजायै
nṛpātmajāyai
|
नृपात्मजाभ्याम्
nṛpātmajābhyām
|
नृपात्मजाभ्यः
nṛpātmajābhyaḥ
|
Ablativo |
नृपात्मजायाः
nṛpātmajāyāḥ
|
नृपात्मजाभ्याम्
nṛpātmajābhyām
|
नृपात्मजाभ्यः
nṛpātmajābhyaḥ
|
Genitivo |
नृपात्मजायाः
nṛpātmajāyāḥ
|
नृपात्मजयोः
nṛpātmajayoḥ
|
नृपात्मजानाम्
nṛpātmajānām
|
Locativo |
नृपात्मजायाम्
nṛpātmajāyām
|
नृपात्मजयोः
nṛpātmajayoḥ
|
नृपात्मजासु
nṛpātmajāsu
|