Sanskrit tools

Sanskrit declension


Declension of नृपान्यत्व nṛpānyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपान्यत्वम् nṛpānyatvam
नृपान्यत्वे nṛpānyatve
नृपान्यत्वानि nṛpānyatvāni
Vocative नृपान्यत्व nṛpānyatva
नृपान्यत्वे nṛpānyatve
नृपान्यत्वानि nṛpānyatvāni
Accusative नृपान्यत्वम् nṛpānyatvam
नृपान्यत्वे nṛpānyatve
नृपान्यत्वानि nṛpānyatvāni
Instrumental नृपान्यत्वेन nṛpānyatvena
नृपान्यत्वाभ्याम् nṛpānyatvābhyām
नृपान्यत्वैः nṛpānyatvaiḥ
Dative नृपान्यत्वाय nṛpānyatvāya
नृपान्यत्वाभ्याम् nṛpānyatvābhyām
नृपान्यत्वेभ्यः nṛpānyatvebhyaḥ
Ablative नृपान्यत्वात् nṛpānyatvāt
नृपान्यत्वाभ्याम् nṛpānyatvābhyām
नृपान्यत्वेभ्यः nṛpānyatvebhyaḥ
Genitive नृपान्यत्वस्य nṛpānyatvasya
नृपान्यत्वयोः nṛpānyatvayoḥ
नृपान्यत्वानाम् nṛpānyatvānām
Locative नृपान्यत्वे nṛpānyatve
नृपान्यत्वयोः nṛpānyatvayoḥ
नृपान्यत्वेषु nṛpānyatveṣu