| Singular | Dual | Plural |
Nominativo |
नृपान्यत्वम्
nṛpānyatvam
|
नृपान्यत्वे
nṛpānyatve
|
नृपान्यत्वानि
nṛpānyatvāni
|
Vocativo |
नृपान्यत्व
nṛpānyatva
|
नृपान्यत्वे
nṛpānyatve
|
नृपान्यत्वानि
nṛpānyatvāni
|
Acusativo |
नृपान्यत्वम्
nṛpānyatvam
|
नृपान्यत्वे
nṛpānyatve
|
नृपान्यत्वानि
nṛpānyatvāni
|
Instrumental |
नृपान्यत्वेन
nṛpānyatvena
|
नृपान्यत्वाभ्याम्
nṛpānyatvābhyām
|
नृपान्यत्वैः
nṛpānyatvaiḥ
|
Dativo |
नृपान्यत्वाय
nṛpānyatvāya
|
नृपान्यत्वाभ्याम्
nṛpānyatvābhyām
|
नृपान्यत्वेभ्यः
nṛpānyatvebhyaḥ
|
Ablativo |
नृपान्यत्वात्
nṛpānyatvāt
|
नृपान्यत्वाभ्याम्
nṛpānyatvābhyām
|
नृपान्यत्वेभ्यः
nṛpānyatvebhyaḥ
|
Genitivo |
नृपान्यत्वस्य
nṛpānyatvasya
|
नृपान्यत्वयोः
nṛpānyatvayoḥ
|
नृपान्यत्वानाम्
nṛpānyatvānām
|
Locativo |
नृपान्यत्वे
nṛpānyatve
|
नृपान्यत्वयोः
nṛpānyatvayoḥ
|
नृपान्यत्वेषु
nṛpānyatveṣu
|