| Singular | Dual | Plural |
Nominative |
नृपाभीरम्
nṛpābhīram
|
नृपाभीरे
nṛpābhīre
|
नृपाभीराणि
nṛpābhīrāṇi
|
Vocative |
नृपाभीर
nṛpābhīra
|
नृपाभीरे
nṛpābhīre
|
नृपाभीराणि
nṛpābhīrāṇi
|
Accusative |
नृपाभीरम्
nṛpābhīram
|
नृपाभीरे
nṛpābhīre
|
नृपाभीराणि
nṛpābhīrāṇi
|
Instrumental |
नृपाभीरेण
nṛpābhīreṇa
|
नृपाभीराभ्याम्
nṛpābhīrābhyām
|
नृपाभीरैः
nṛpābhīraiḥ
|
Dative |
नृपाभीराय
nṛpābhīrāya
|
नृपाभीराभ्याम्
nṛpābhīrābhyām
|
नृपाभीरेभ्यः
nṛpābhīrebhyaḥ
|
Ablative |
नृपाभीरात्
nṛpābhīrāt
|
नृपाभीराभ्याम्
nṛpābhīrābhyām
|
नृपाभीरेभ्यः
nṛpābhīrebhyaḥ
|
Genitive |
नृपाभीरस्य
nṛpābhīrasya
|
नृपाभीरयोः
nṛpābhīrayoḥ
|
नृपाभीराणाम्
nṛpābhīrāṇām
|
Locative |
नृपाभीरे
nṛpābhīre
|
नृपाभीरयोः
nṛpābhīrayoḥ
|
नृपाभीरेषु
nṛpābhīreṣu
|