| Singular | Dual | Plural |
Nominativo |
नृपाभीरम्
nṛpābhīram
|
नृपाभीरे
nṛpābhīre
|
नृपाभीराणि
nṛpābhīrāṇi
|
Vocativo |
नृपाभीर
nṛpābhīra
|
नृपाभीरे
nṛpābhīre
|
नृपाभीराणि
nṛpābhīrāṇi
|
Acusativo |
नृपाभीरम्
nṛpābhīram
|
नृपाभीरे
nṛpābhīre
|
नृपाभीराणि
nṛpābhīrāṇi
|
Instrumental |
नृपाभीरेण
nṛpābhīreṇa
|
नृपाभीराभ्याम्
nṛpābhīrābhyām
|
नृपाभीरैः
nṛpābhīraiḥ
|
Dativo |
नृपाभीराय
nṛpābhīrāya
|
नृपाभीराभ्याम्
nṛpābhīrābhyām
|
नृपाभीरेभ्यः
nṛpābhīrebhyaḥ
|
Ablativo |
नृपाभीरात्
nṛpābhīrāt
|
नृपाभीराभ्याम्
nṛpābhīrābhyām
|
नृपाभीरेभ्यः
nṛpābhīrebhyaḥ
|
Genitivo |
नृपाभीरस्य
nṛpābhīrasya
|
नृपाभीरयोः
nṛpābhīrayoḥ
|
नृपाभीराणाम्
nṛpābhīrāṇām
|
Locativo |
नृपाभीरे
nṛpābhīre
|
नृपाभीरयोः
nṛpābhīrayoḥ
|
नृपाभीरेषु
nṛpābhīreṣu
|