Singular | Dual | Plural | |
Nominative |
नृपासनम्
nṛpāsanam |
नृपासने
nṛpāsane |
नृपासनानि
nṛpāsanāni |
Vocative |
नृपासन
nṛpāsana |
नृपासने
nṛpāsane |
नृपासनानि
nṛpāsanāni |
Accusative |
नृपासनम्
nṛpāsanam |
नृपासने
nṛpāsane |
नृपासनानि
nṛpāsanāni |
Instrumental |
नृपासनेन
nṛpāsanena |
नृपासनाभ्याम्
nṛpāsanābhyām |
नृपासनैः
nṛpāsanaiḥ |
Dative |
नृपासनाय
nṛpāsanāya |
नृपासनाभ्याम्
nṛpāsanābhyām |
नृपासनेभ्यः
nṛpāsanebhyaḥ |
Ablative |
नृपासनात्
nṛpāsanāt |
नृपासनाभ्याम्
nṛpāsanābhyām |
नृपासनेभ्यः
nṛpāsanebhyaḥ |
Genitive |
नृपासनस्य
nṛpāsanasya |
नृपासनयोः
nṛpāsanayoḥ |
नृपासनानाम्
nṛpāsanānām |
Locative |
नृपासने
nṛpāsane |
नृपासनयोः
nṛpāsanayoḥ |
नृपासनेषु
nṛpāsaneṣu |