Singular | Dual | Plural | |
Nominativo |
नृपासनम्
nṛpāsanam |
नृपासने
nṛpāsane |
नृपासनानि
nṛpāsanāni |
Vocativo |
नृपासन
nṛpāsana |
नृपासने
nṛpāsane |
नृपासनानि
nṛpāsanāni |
Acusativo |
नृपासनम्
nṛpāsanam |
नृपासने
nṛpāsane |
नृपासनानि
nṛpāsanāni |
Instrumental |
नृपासनेन
nṛpāsanena |
नृपासनाभ्याम्
nṛpāsanābhyām |
नृपासनैः
nṛpāsanaiḥ |
Dativo |
नृपासनाय
nṛpāsanāya |
नृपासनाभ्याम्
nṛpāsanābhyām |
नृपासनेभ्यः
nṛpāsanebhyaḥ |
Ablativo |
नृपासनात्
nṛpāsanāt |
नृपासनाभ्याम्
nṛpāsanābhyām |
नृपासनेभ्यः
nṛpāsanebhyaḥ |
Genitivo |
नृपासनस्य
nṛpāsanasya |
नृपासनयोः
nṛpāsanayoḥ |
नृपासनानाम्
nṛpāsanānām |
Locativo |
नृपासने
nṛpāsane |
नृपासनयोः
nṛpāsanayoḥ |
नृपासनेषु
nṛpāsaneṣu |