| Singular | Dual | Plural |
Nominative |
नृपाह्वयः
nṛpāhvayaḥ
|
नृपाह्वयौ
nṛpāhvayau
|
नृपाह्वयाः
nṛpāhvayāḥ
|
Vocative |
नृपाह्वय
nṛpāhvaya
|
नृपाह्वयौ
nṛpāhvayau
|
नृपाह्वयाः
nṛpāhvayāḥ
|
Accusative |
नृपाह्वयम्
nṛpāhvayam
|
नृपाह्वयौ
nṛpāhvayau
|
नृपाह्वयान्
nṛpāhvayān
|
Instrumental |
नृपाह्वयेण
nṛpāhvayeṇa
|
नृपाह्वयाभ्याम्
nṛpāhvayābhyām
|
नृपाह्वयैः
nṛpāhvayaiḥ
|
Dative |
नृपाह्वयाय
nṛpāhvayāya
|
नृपाह्वयाभ्याम्
nṛpāhvayābhyām
|
नृपाह्वयेभ्यः
nṛpāhvayebhyaḥ
|
Ablative |
नृपाह्वयात्
nṛpāhvayāt
|
नृपाह्वयाभ्याम्
nṛpāhvayābhyām
|
नृपाह्वयेभ्यः
nṛpāhvayebhyaḥ
|
Genitive |
नृपाह्वयस्य
nṛpāhvayasya
|
नृपाह्वययोः
nṛpāhvayayoḥ
|
नृपाह्वयाणाम्
nṛpāhvayāṇām
|
Locative |
नृपाह्वये
nṛpāhvaye
|
नृपाह्वययोः
nṛpāhvayayoḥ
|
नृपाह्वयेषु
nṛpāhvayeṣu
|