| Singular | Dual | Plural |
Nominativo |
नृपाह्वयः
nṛpāhvayaḥ
|
नृपाह्वयौ
nṛpāhvayau
|
नृपाह्वयाः
nṛpāhvayāḥ
|
Vocativo |
नृपाह्वय
nṛpāhvaya
|
नृपाह्वयौ
nṛpāhvayau
|
नृपाह्वयाः
nṛpāhvayāḥ
|
Acusativo |
नृपाह्वयम्
nṛpāhvayam
|
नृपाह्वयौ
nṛpāhvayau
|
नृपाह्वयान्
nṛpāhvayān
|
Instrumental |
नृपाह्वयेण
nṛpāhvayeṇa
|
नृपाह्वयाभ्याम्
nṛpāhvayābhyām
|
नृपाह्वयैः
nṛpāhvayaiḥ
|
Dativo |
नृपाह्वयाय
nṛpāhvayāya
|
नृपाह्वयाभ्याम्
nṛpāhvayābhyām
|
नृपाह्वयेभ्यः
nṛpāhvayebhyaḥ
|
Ablativo |
नृपाह्वयात्
nṛpāhvayāt
|
नृपाह्वयाभ्याम्
nṛpāhvayābhyām
|
नृपाह्वयेभ्यः
nṛpāhvayebhyaḥ
|
Genitivo |
नृपाह्वयस्य
nṛpāhvayasya
|
नृपाह्वययोः
nṛpāhvayayoḥ
|
नृपाह्वयाणाम्
nṛpāhvayāṇām
|
Locativo |
नृपाह्वये
nṛpāhvaye
|
नृपाह्वययोः
nṛpāhvayayoḥ
|
नृपाह्वयेषु
nṛpāhvayeṣu
|