| Singular | Dual | Plural |
Nominative |
नृम्णवर्धना
nṛmṇavardhanā
|
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धनाः
nṛmṇavardhanāḥ
|
Vocative |
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धनाः
nṛmṇavardhanāḥ
|
Accusative |
नृम्णवर्धनाम्
nṛmṇavardhanām
|
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धनाः
nṛmṇavardhanāḥ
|
Instrumental |
नृम्णवर्धनया
nṛmṇavardhanayā
|
नृम्णवर्धनाभ्याम्
nṛmṇavardhanābhyām
|
नृम्णवर्धनाभिः
nṛmṇavardhanābhiḥ
|
Dative |
नृम्णवर्धनायै
nṛmṇavardhanāyai
|
नृम्णवर्धनाभ्याम्
nṛmṇavardhanābhyām
|
नृम्णवर्धनाभ्यः
nṛmṇavardhanābhyaḥ
|
Ablative |
नृम्णवर्धनायाः
nṛmṇavardhanāyāḥ
|
नृम्णवर्धनाभ्याम्
nṛmṇavardhanābhyām
|
नृम्णवर्धनाभ्यः
nṛmṇavardhanābhyaḥ
|
Genitive |
नृम्णवर्धनायाः
nṛmṇavardhanāyāḥ
|
नृम्णवर्धनयोः
nṛmṇavardhanayoḥ
|
नृम्णवर्धनानाम्
nṛmṇavardhanānām
|
Locative |
नृम्णवर्धनायाम्
nṛmṇavardhanāyām
|
नृम्णवर्धनयोः
nṛmṇavardhanayoḥ
|
नृम्णवर्धनासु
nṛmṇavardhanāsu
|