| Singular | Dual | Plural |
Nominativo |
नृम्णवर्धना
nṛmṇavardhanā
|
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धनाः
nṛmṇavardhanāḥ
|
Vocativo |
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धनाः
nṛmṇavardhanāḥ
|
Acusativo |
नृम्णवर्धनाम्
nṛmṇavardhanām
|
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धनाः
nṛmṇavardhanāḥ
|
Instrumental |
नृम्णवर्धनया
nṛmṇavardhanayā
|
नृम्णवर्धनाभ्याम्
nṛmṇavardhanābhyām
|
नृम्णवर्धनाभिः
nṛmṇavardhanābhiḥ
|
Dativo |
नृम्णवर्धनायै
nṛmṇavardhanāyai
|
नृम्णवर्धनाभ्याम्
nṛmṇavardhanābhyām
|
नृम्णवर्धनाभ्यः
nṛmṇavardhanābhyaḥ
|
Ablativo |
नृम्णवर्धनायाः
nṛmṇavardhanāyāḥ
|
नृम्णवर्धनाभ्याम्
nṛmṇavardhanābhyām
|
नृम्णवर्धनाभ्यः
nṛmṇavardhanābhyaḥ
|
Genitivo |
नृम्णवर्धनायाः
nṛmṇavardhanāyāḥ
|
नृम्णवर्धनयोः
nṛmṇavardhanayoḥ
|
नृम्णवर्धनानाम्
nṛmṇavardhanānām
|
Locativo |
नृम्णवर्धनायाम्
nṛmṇavardhanāyām
|
नृम्णवर्धनयोः
nṛmṇavardhanayoḥ
|
नृम्णवर्धनासु
nṛmṇavardhanāsu
|