Sanskrit tools

Sanskrit declension


Declension of नृम्णवर्धन nṛmṇavardhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृम्णवर्धनम् nṛmṇavardhanam
नृम्णवर्धने nṛmṇavardhane
नृम्णवर्धनानि nṛmṇavardhanāni
Vocative नृम्णवर्धन nṛmṇavardhana
नृम्णवर्धने nṛmṇavardhane
नृम्णवर्धनानि nṛmṇavardhanāni
Accusative नृम्णवर्धनम् nṛmṇavardhanam
नृम्णवर्धने nṛmṇavardhane
नृम्णवर्धनानि nṛmṇavardhanāni
Instrumental नृम्णवर्धनेन nṛmṇavardhanena
नृम्णवर्धनाभ्याम् nṛmṇavardhanābhyām
नृम्णवर्धनैः nṛmṇavardhanaiḥ
Dative नृम्णवर्धनाय nṛmṇavardhanāya
नृम्णवर्धनाभ्याम् nṛmṇavardhanābhyām
नृम्णवर्धनेभ्यः nṛmṇavardhanebhyaḥ
Ablative नृम्णवर्धनात् nṛmṇavardhanāt
नृम्णवर्धनाभ्याम् nṛmṇavardhanābhyām
नृम्णवर्धनेभ्यः nṛmṇavardhanebhyaḥ
Genitive नृम्णवर्धनस्य nṛmṇavardhanasya
नृम्णवर्धनयोः nṛmṇavardhanayoḥ
नृम्णवर्धनानाम् nṛmṇavardhanānām
Locative नृम्णवर्धने nṛmṇavardhane
नृम्णवर्धनयोः nṛmṇavardhanayoḥ
नृम्णवर्धनेषु nṛmṇavardhaneṣu