| Singular | Dual | Plural |
Nominativo |
नृम्णवर्धनम्
nṛmṇavardhanam
|
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धनानि
nṛmṇavardhanāni
|
Vocativo |
नृम्णवर्धन
nṛmṇavardhana
|
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धनानि
nṛmṇavardhanāni
|
Acusativo |
नृम्णवर्धनम्
nṛmṇavardhanam
|
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धनानि
nṛmṇavardhanāni
|
Instrumental |
नृम्णवर्धनेन
nṛmṇavardhanena
|
नृम्णवर्धनाभ्याम्
nṛmṇavardhanābhyām
|
नृम्णवर्धनैः
nṛmṇavardhanaiḥ
|
Dativo |
नृम्णवर्धनाय
nṛmṇavardhanāya
|
नृम्णवर्धनाभ्याम्
nṛmṇavardhanābhyām
|
नृम्णवर्धनेभ्यः
nṛmṇavardhanebhyaḥ
|
Ablativo |
नृम्णवर्धनात्
nṛmṇavardhanāt
|
नृम्णवर्धनाभ्याम्
nṛmṇavardhanābhyām
|
नृम्णवर्धनेभ्यः
nṛmṇavardhanebhyaḥ
|
Genitivo |
नृम्णवर्धनस्य
nṛmṇavardhanasya
|
नृम्णवर्धनयोः
nṛmṇavardhanayoḥ
|
नृम्णवर्धनानाम्
nṛmṇavardhanānām
|
Locativo |
नृम्णवर्धने
nṛmṇavardhane
|
नृम्णवर्धनयोः
nṛmṇavardhanayoḥ
|
नृम्णवर्धनेषु
nṛmṇavardhaneṣu
|