Sanskrit tools

Sanskrit declension


Declension of नृत्यप्रिय nṛtyapriya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्यप्रियः nṛtyapriyaḥ
नृत्यप्रियौ nṛtyapriyau
नृत्यप्रियाः nṛtyapriyāḥ
Vocative नृत्यप्रिय nṛtyapriya
नृत्यप्रियौ nṛtyapriyau
नृत्यप्रियाः nṛtyapriyāḥ
Accusative नृत्यप्रियम् nṛtyapriyam
नृत्यप्रियौ nṛtyapriyau
नृत्यप्रियान् nṛtyapriyān
Instrumental नृत्यप्रियेण nṛtyapriyeṇa
नृत्यप्रियाभ्याम् nṛtyapriyābhyām
नृत्यप्रियैः nṛtyapriyaiḥ
Dative नृत्यप्रियाय nṛtyapriyāya
नृत्यप्रियाभ्याम् nṛtyapriyābhyām
नृत्यप्रियेभ्यः nṛtyapriyebhyaḥ
Ablative नृत्यप्रियात् nṛtyapriyāt
नृत्यप्रियाभ्याम् nṛtyapriyābhyām
नृत्यप्रियेभ्यः nṛtyapriyebhyaḥ
Genitive नृत्यप्रियस्य nṛtyapriyasya
नृत्यप्रिययोः nṛtyapriyayoḥ
नृत्यप्रियाणाम् nṛtyapriyāṇām
Locative नृत्यप्रिये nṛtyapriye
नृत्यप्रिययोः nṛtyapriyayoḥ
नृत्यप्रियेषु nṛtyapriyeṣu