| Singular | Dual | Plural |
Nominativo |
नृत्यप्रियः
nṛtyapriyaḥ
|
नृत्यप्रियौ
nṛtyapriyau
|
नृत्यप्रियाः
nṛtyapriyāḥ
|
Vocativo |
नृत्यप्रिय
nṛtyapriya
|
नृत्यप्रियौ
nṛtyapriyau
|
नृत्यप्रियाः
nṛtyapriyāḥ
|
Acusativo |
नृत्यप्रियम्
nṛtyapriyam
|
नृत्यप्रियौ
nṛtyapriyau
|
नृत्यप्रियान्
nṛtyapriyān
|
Instrumental |
नृत्यप्रियेण
nṛtyapriyeṇa
|
नृत्यप्रियाभ्याम्
nṛtyapriyābhyām
|
नृत्यप्रियैः
nṛtyapriyaiḥ
|
Dativo |
नृत्यप्रियाय
nṛtyapriyāya
|
नृत्यप्रियाभ्याम्
nṛtyapriyābhyām
|
नृत्यप्रियेभ्यः
nṛtyapriyebhyaḥ
|
Ablativo |
नृत्यप्रियात्
nṛtyapriyāt
|
नृत्यप्रियाभ्याम्
nṛtyapriyābhyām
|
नृत्यप्रियेभ्यः
nṛtyapriyebhyaḥ
|
Genitivo |
नृत्यप्रियस्य
nṛtyapriyasya
|
नृत्यप्रिययोः
nṛtyapriyayoḥ
|
नृत्यप्रियाणाम्
nṛtyapriyāṇām
|
Locativo |
नृत्यप्रिये
nṛtyapriye
|
नृत्यप्रिययोः
nṛtyapriyayoḥ
|
नृत्यप्रियेषु
nṛtyapriyeṣu
|