Sanskrit tools

Sanskrit declension


Declension of नृत्यसर्वस्व nṛtyasarvasva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृत्यसर्वस्वम् nṛtyasarvasvam
नृत्यसर्वस्वे nṛtyasarvasve
नृत्यसर्वस्वानि nṛtyasarvasvāni
Vocative नृत्यसर्वस्व nṛtyasarvasva
नृत्यसर्वस्वे nṛtyasarvasve
नृत्यसर्वस्वानि nṛtyasarvasvāni
Accusative नृत्यसर्वस्वम् nṛtyasarvasvam
नृत्यसर्वस्वे nṛtyasarvasve
नृत्यसर्वस्वानि nṛtyasarvasvāni
Instrumental नृत्यसर्वस्वेन nṛtyasarvasvena
नृत्यसर्वस्वाभ्याम् nṛtyasarvasvābhyām
नृत्यसर्वस्वैः nṛtyasarvasvaiḥ
Dative नृत्यसर्वस्वाय nṛtyasarvasvāya
नृत्यसर्वस्वाभ्याम् nṛtyasarvasvābhyām
नृत्यसर्वस्वेभ्यः nṛtyasarvasvebhyaḥ
Ablative नृत्यसर्वस्वात् nṛtyasarvasvāt
नृत्यसर्वस्वाभ्याम् nṛtyasarvasvābhyām
नृत्यसर्वस्वेभ्यः nṛtyasarvasvebhyaḥ
Genitive नृत्यसर्वस्वस्य nṛtyasarvasvasya
नृत्यसर्वस्वयोः nṛtyasarvasvayoḥ
नृत्यसर्वस्वानाम् nṛtyasarvasvānām
Locative नृत्यसर्वस्वे nṛtyasarvasve
नृत्यसर्वस्वयोः nṛtyasarvasvayoḥ
नृत्यसर्वस्वेषु nṛtyasarvasveṣu