| Singular | Dual | Plural |
Nominativo |
नृत्यसर्वस्वम्
nṛtyasarvasvam
|
नृत्यसर्वस्वे
nṛtyasarvasve
|
नृत्यसर्वस्वानि
nṛtyasarvasvāni
|
Vocativo |
नृत्यसर्वस्व
nṛtyasarvasva
|
नृत्यसर्वस्वे
nṛtyasarvasve
|
नृत्यसर्वस्वानि
nṛtyasarvasvāni
|
Acusativo |
नृत्यसर्वस्वम्
nṛtyasarvasvam
|
नृत्यसर्वस्वे
nṛtyasarvasve
|
नृत्यसर्वस्वानि
nṛtyasarvasvāni
|
Instrumental |
नृत्यसर्वस्वेन
nṛtyasarvasvena
|
नृत्यसर्वस्वाभ्याम्
nṛtyasarvasvābhyām
|
नृत्यसर्वस्वैः
nṛtyasarvasvaiḥ
|
Dativo |
नृत्यसर्वस्वाय
nṛtyasarvasvāya
|
नृत्यसर्वस्वाभ्याम्
nṛtyasarvasvābhyām
|
नृत्यसर्वस्वेभ्यः
nṛtyasarvasvebhyaḥ
|
Ablativo |
नृत्यसर्वस्वात्
nṛtyasarvasvāt
|
नृत्यसर्वस्वाभ्याम्
nṛtyasarvasvābhyām
|
नृत्यसर्वस्वेभ्यः
nṛtyasarvasvebhyaḥ
|
Genitivo |
नृत्यसर्वस्वस्य
nṛtyasarvasvasya
|
नृत्यसर्वस्वयोः
nṛtyasarvasvayoḥ
|
नृत्यसर्वस्वानाम्
nṛtyasarvasvānām
|
Locativo |
नृत्यसर्वस्वे
nṛtyasarvasve
|
नृत्यसर्वस्वयोः
nṛtyasarvasvayoḥ
|
नृत्यसर्वस्वेषु
nṛtyasarvasveṣu
|