Sanskrit tools

Sanskrit declension


Declension of नेतृमती netṛmatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नेतृमती netṛmatī
नेतृमत्यौ netṛmatyau
नेतृमत्यः netṛmatyaḥ
Vocative नेतृमति netṛmati
नेतृमत्यौ netṛmatyau
नेतृमत्यः netṛmatyaḥ
Accusative नेतृमतीम् netṛmatīm
नेतृमत्यौ netṛmatyau
नेतृमतीः netṛmatīḥ
Instrumental नेतृमत्या netṛmatyā
नेतृमतीभ्याम् netṛmatībhyām
नेतृमतीभिः netṛmatībhiḥ
Dative नेतृमत्यै netṛmatyai
नेतृमतीभ्याम् netṛmatībhyām
नेतृमतीभ्यः netṛmatībhyaḥ
Ablative नेतृमत्याः netṛmatyāḥ
नेतृमतीभ्याम् netṛmatībhyām
नेतृमतीभ्यः netṛmatībhyaḥ
Genitive नेतृमत्याः netṛmatyāḥ
नेतृमत्योः netṛmatyoḥ
नेतृमतीनाम् netṛmatīnām
Locative नेतृमत्याम् netṛmatyām
नेतृमत्योः netṛmatyoḥ
नेतृमतीषु netṛmatīṣu