| Singular | Dual | Plural |
Nominative |
नैपातिका
naipātikā
|
नैपातिके
naipātike
|
नैपातिकाः
naipātikāḥ
|
Vocative |
नैपातिके
naipātike
|
नैपातिके
naipātike
|
नैपातिकाः
naipātikāḥ
|
Accusative |
नैपातिकाम्
naipātikām
|
नैपातिके
naipātike
|
नैपातिकाः
naipātikāḥ
|
Instrumental |
नैपातिकया
naipātikayā
|
नैपातिकाभ्याम्
naipātikābhyām
|
नैपातिकाभिः
naipātikābhiḥ
|
Dative |
नैपातिकायै
naipātikāyai
|
नैपातिकाभ्याम्
naipātikābhyām
|
नैपातिकाभ्यः
naipātikābhyaḥ
|
Ablative |
नैपातिकायाः
naipātikāyāḥ
|
नैपातिकाभ्याम्
naipātikābhyām
|
नैपातिकाभ्यः
naipātikābhyaḥ
|
Genitive |
नैपातिकायाः
naipātikāyāḥ
|
नैपातिकयोः
naipātikayoḥ
|
नैपातिकानाम्
naipātikānām
|
Locative |
नैपातिकायाम्
naipātikāyām
|
नैपातिकयोः
naipātikayoḥ
|
नैपातिकासु
naipātikāsu
|