Sanskrit tools

Sanskrit declension


Declension of नैपातिका naipātikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैपातिका naipātikā
नैपातिके naipātike
नैपातिकाः naipātikāḥ
Vocative नैपातिके naipātike
नैपातिके naipātike
नैपातिकाः naipātikāḥ
Accusative नैपातिकाम् naipātikām
नैपातिके naipātike
नैपातिकाः naipātikāḥ
Instrumental नैपातिकया naipātikayā
नैपातिकाभ्याम् naipātikābhyām
नैपातिकाभिः naipātikābhiḥ
Dative नैपातिकायै naipātikāyai
नैपातिकाभ्याम् naipātikābhyām
नैपातिकाभ्यः naipātikābhyaḥ
Ablative नैपातिकायाः naipātikāyāḥ
नैपातिकाभ्याम् naipātikābhyām
नैपातिकाभ्यः naipātikābhyaḥ
Genitive नैपातिकायाः naipātikāyāḥ
नैपातिकयोः naipātikayoḥ
नैपातिकानाम् naipātikānām
Locative नैपातिकायाम् naipātikāyām
नैपातिकयोः naipātikayoḥ
नैपातिकासु naipātikāsu