| Singular | Dual | Plural |
Nominativo |
नैपातिका
naipātikā
|
नैपातिके
naipātike
|
नैपातिकाः
naipātikāḥ
|
Vocativo |
नैपातिके
naipātike
|
नैपातिके
naipātike
|
नैपातिकाः
naipātikāḥ
|
Acusativo |
नैपातिकाम्
naipātikām
|
नैपातिके
naipātike
|
नैपातिकाः
naipātikāḥ
|
Instrumental |
नैपातिकया
naipātikayā
|
नैपातिकाभ्याम्
naipātikābhyām
|
नैपातिकाभिः
naipātikābhiḥ
|
Dativo |
नैपातिकायै
naipātikāyai
|
नैपातिकाभ्याम्
naipātikābhyām
|
नैपातिकाभ्यः
naipātikābhyaḥ
|
Ablativo |
नैपातिकायाः
naipātikāyāḥ
|
नैपातिकाभ्याम्
naipātikābhyām
|
नैपातिकाभ्यः
naipātikābhyaḥ
|
Genitivo |
नैपातिकायाः
naipātikāyāḥ
|
नैपातिकयोः
naipātikayoḥ
|
नैपातिकानाम्
naipātikānām
|
Locativo |
नैपातिकायाम्
naipātikāyām
|
नैपातिकयोः
naipātikayoḥ
|
नैपातिकासु
naipātikāsu
|