Sanskrit tools

Sanskrit declension


Declension of नैपात्य naipātya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैपात्यम् naipātyam
नैपात्ये naipātye
नैपात्यानि naipātyāni
Vocative नैपात्य naipātya
नैपात्ये naipātye
नैपात्यानि naipātyāni
Accusative नैपात्यम् naipātyam
नैपात्ये naipātye
नैपात्यानि naipātyāni
Instrumental नैपात्येन naipātyena
नैपात्याभ्याम् naipātyābhyām
नैपात्यैः naipātyaiḥ
Dative नैपात्याय naipātyāya
नैपात्याभ्याम् naipātyābhyām
नैपात्येभ्यः naipātyebhyaḥ
Ablative नैपात्यात् naipātyāt
नैपात्याभ्याम् naipātyābhyām
नैपात्येभ्यः naipātyebhyaḥ
Genitive नैपात्यस्य naipātyasya
नैपात्ययोः naipātyayoḥ
नैपात्यानाम् naipātyānām
Locative नैपात्ये naipātye
नैपात्ययोः naipātyayoḥ
नैपात्येषु naipātyeṣu