| Singular | Dual | Plural |
Nominativo |
नैपात्यम्
naipātyam
|
नैपात्ये
naipātye
|
नैपात्यानि
naipātyāni
|
Vocativo |
नैपात्य
naipātya
|
नैपात्ये
naipātye
|
नैपात्यानि
naipātyāni
|
Acusativo |
नैपात्यम्
naipātyam
|
नैपात्ये
naipātye
|
नैपात्यानि
naipātyāni
|
Instrumental |
नैपात्येन
naipātyena
|
नैपात्याभ्याम्
naipātyābhyām
|
नैपात्यैः
naipātyaiḥ
|
Dativo |
नैपात्याय
naipātyāya
|
नैपात्याभ्याम्
naipātyābhyām
|
नैपात्येभ्यः
naipātyebhyaḥ
|
Ablativo |
नैपात्यात्
naipātyāt
|
नैपात्याभ्याम्
naipātyābhyām
|
नैपात्येभ्यः
naipātyebhyaḥ
|
Genitivo |
नैपात्यस्य
naipātyasya
|
नैपात्ययोः
naipātyayoḥ
|
नैपात्यानाम्
naipātyānām
|
Locativo |
नैपात्ये
naipātye
|
नैपात्ययोः
naipātyayoḥ
|
नैपात्येषु
naipātyeṣu
|