Singular | Dual | Plural | |
Nominative |
नैपुणा
naipuṇā |
नैपुणे
naipuṇe |
नैपुणाः
naipuṇāḥ |
Vocative |
नैपुणे
naipuṇe |
नैपुणे
naipuṇe |
नैपुणाः
naipuṇāḥ |
Accusative |
नैपुणाम्
naipuṇām |
नैपुणे
naipuṇe |
नैपुणाः
naipuṇāḥ |
Instrumental |
नैपुणया
naipuṇayā |
नैपुणाभ्याम्
naipuṇābhyām |
नैपुणाभिः
naipuṇābhiḥ |
Dative |
नैपुणायै
naipuṇāyai |
नैपुणाभ्याम्
naipuṇābhyām |
नैपुणाभ्यः
naipuṇābhyaḥ |
Ablative |
नैपुणायाः
naipuṇāyāḥ |
नैपुणाभ्याम्
naipuṇābhyām |
नैपुणाभ्यः
naipuṇābhyaḥ |
Genitive |
नैपुणायाः
naipuṇāyāḥ |
नैपुणयोः
naipuṇayoḥ |
नैपुणानाम्
naipuṇānām |
Locative |
नैपुणायाम्
naipuṇāyām |
नैपुणयोः
naipuṇayoḥ |
नैपुणासु
naipuṇāsu |