Singular | Dual | Plural | |
Nominativo |
नैपुणा
naipuṇā |
नैपुणे
naipuṇe |
नैपुणाः
naipuṇāḥ |
Vocativo |
नैपुणे
naipuṇe |
नैपुणे
naipuṇe |
नैपुणाः
naipuṇāḥ |
Acusativo |
नैपुणाम्
naipuṇām |
नैपुणे
naipuṇe |
नैपुणाः
naipuṇāḥ |
Instrumental |
नैपुणया
naipuṇayā |
नैपुणाभ्याम्
naipuṇābhyām |
नैपुणाभिः
naipuṇābhiḥ |
Dativo |
नैपुणायै
naipuṇāyai |
नैपुणाभ्याम्
naipuṇābhyām |
नैपुणाभ्यः
naipuṇābhyaḥ |
Ablativo |
नैपुणायाः
naipuṇāyāḥ |
नैपुणाभ्याम्
naipuṇābhyām |
नैपुणाभ्यः
naipuṇābhyaḥ |
Genitivo |
नैपुणायाः
naipuṇāyāḥ |
नैपुणयोः
naipuṇayoḥ |
नैपुणानाम्
naipuṇānām |
Locativo |
नैपुणायाम्
naipuṇāyām |
नैपुणयोः
naipuṇayoḥ |
नैपुणासु
naipuṇāsu |