Sanskrit tools

Sanskrit declension


Declension of नैभृत्य naibhṛtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैभृत्यम् naibhṛtyam
नैभृत्ये naibhṛtye
नैभृत्यानि naibhṛtyāni
Vocative नैभृत्य naibhṛtya
नैभृत्ये naibhṛtye
नैभृत्यानि naibhṛtyāni
Accusative नैभृत्यम् naibhṛtyam
नैभृत्ये naibhṛtye
नैभृत्यानि naibhṛtyāni
Instrumental नैभृत्येन naibhṛtyena
नैभृत्याभ्याम् naibhṛtyābhyām
नैभृत्यैः naibhṛtyaiḥ
Dative नैभृत्याय naibhṛtyāya
नैभृत्याभ्याम् naibhṛtyābhyām
नैभृत्येभ्यः naibhṛtyebhyaḥ
Ablative नैभृत्यात् naibhṛtyāt
नैभृत्याभ्याम् naibhṛtyābhyām
नैभृत्येभ्यः naibhṛtyebhyaḥ
Genitive नैभृत्यस्य naibhṛtyasya
नैभृत्ययोः naibhṛtyayoḥ
नैभृत्यानाम् naibhṛtyānām
Locative नैभृत्ये naibhṛtye
नैभृत्ययोः naibhṛtyayoḥ
नैभृत्येषु naibhṛtyeṣu