| Singular | Dual | Plural |
Nominativo |
नैभृत्यम्
naibhṛtyam
|
नैभृत्ये
naibhṛtye
|
नैभृत्यानि
naibhṛtyāni
|
Vocativo |
नैभृत्य
naibhṛtya
|
नैभृत्ये
naibhṛtye
|
नैभृत्यानि
naibhṛtyāni
|
Acusativo |
नैभृत्यम्
naibhṛtyam
|
नैभृत्ये
naibhṛtye
|
नैभृत्यानि
naibhṛtyāni
|
Instrumental |
नैभृत्येन
naibhṛtyena
|
नैभृत्याभ्याम्
naibhṛtyābhyām
|
नैभृत्यैः
naibhṛtyaiḥ
|
Dativo |
नैभृत्याय
naibhṛtyāya
|
नैभृत्याभ्याम्
naibhṛtyābhyām
|
नैभृत्येभ्यः
naibhṛtyebhyaḥ
|
Ablativo |
नैभृत्यात्
naibhṛtyāt
|
नैभृत्याभ्याम्
naibhṛtyābhyām
|
नैभृत्येभ्यः
naibhṛtyebhyaḥ
|
Genitivo |
नैभृत्यस्य
naibhṛtyasya
|
नैभृत्ययोः
naibhṛtyayoḥ
|
नैभृत्यानाम्
naibhṛtyānām
|
Locativo |
नैभृत्ये
naibhṛtye
|
नैभृत्ययोः
naibhṛtyayoḥ
|
नैभृत्येषु
naibhṛtyeṣu
|