Singular | Dual | Plural | |
Nominative |
नैमिषम्
naimiṣam |
नैमिषे
naimiṣe |
नैमिषाणि
naimiṣāṇi |
Vocative |
नैमिष
naimiṣa |
नैमिषे
naimiṣe |
नैमिषाणि
naimiṣāṇi |
Accusative |
नैमिषम्
naimiṣam |
नैमिषे
naimiṣe |
नैमिषाणि
naimiṣāṇi |
Instrumental |
नैमिषेण
naimiṣeṇa |
नैमिषाभ्याम्
naimiṣābhyām |
नैमिषैः
naimiṣaiḥ |
Dative |
नैमिषाय
naimiṣāya |
नैमिषाभ्याम्
naimiṣābhyām |
नैमिषेभ्यः
naimiṣebhyaḥ |
Ablative |
नैमिषात्
naimiṣāt |
नैमिषाभ्याम्
naimiṣābhyām |
नैमिषेभ्यः
naimiṣebhyaḥ |
Genitive |
नैमिषस्य
naimiṣasya |
नैमिषयोः
naimiṣayoḥ |
नैमिषाणाम्
naimiṣāṇām |
Locative |
नैमिषे
naimiṣe |
नैमिषयोः
naimiṣayoḥ |
नैमिषेषु
naimiṣeṣu |