Singular | Dual | Plural | |
Nominativo |
नैमिषम्
naimiṣam |
नैमिषे
naimiṣe |
नैमिषाणि
naimiṣāṇi |
Vocativo |
नैमिष
naimiṣa |
नैमिषे
naimiṣe |
नैमिषाणि
naimiṣāṇi |
Acusativo |
नैमिषम्
naimiṣam |
नैमिषे
naimiṣe |
नैमिषाणि
naimiṣāṇi |
Instrumental |
नैमिषेण
naimiṣeṇa |
नैमिषाभ्याम्
naimiṣābhyām |
नैमिषैः
naimiṣaiḥ |
Dativo |
नैमिषाय
naimiṣāya |
नैमिषाभ्याम्
naimiṣābhyām |
नैमिषेभ्यः
naimiṣebhyaḥ |
Ablativo |
नैमिषात्
naimiṣāt |
नैमिषाभ्याम्
naimiṣābhyām |
नैमिषेभ्यः
naimiṣebhyaḥ |
Genitivo |
नैमिषस्य
naimiṣasya |
नैमिषयोः
naimiṣayoḥ |
नैमिषाणाम्
naimiṣāṇām |
Locativo |
नैमिषे
naimiṣe |
नैमिषयोः
naimiṣayoḥ |
नैमिषेषु
naimiṣeṣu |