| Singular | Dual | Plural |
Nominative |
नैमिषनृपः
naimiṣanṛpaḥ
|
नैमिषनृपौ
naimiṣanṛpau
|
नैमिषनृपाः
naimiṣanṛpāḥ
|
Vocative |
नैमिषनृप
naimiṣanṛpa
|
नैमिषनृपौ
naimiṣanṛpau
|
नैमिषनृपाः
naimiṣanṛpāḥ
|
Accusative |
नैमिषनृपम्
naimiṣanṛpam
|
नैमिषनृपौ
naimiṣanṛpau
|
नैमिषनृपान्
naimiṣanṛpān
|
Instrumental |
नैमिषनृपेण
naimiṣanṛpeṇa
|
नैमिषनृपाभ्याम्
naimiṣanṛpābhyām
|
नैमिषनृपैः
naimiṣanṛpaiḥ
|
Dative |
नैमिषनृपाय
naimiṣanṛpāya
|
नैमिषनृपाभ्याम्
naimiṣanṛpābhyām
|
नैमिषनृपेभ्यः
naimiṣanṛpebhyaḥ
|
Ablative |
नैमिषनृपात्
naimiṣanṛpāt
|
नैमिषनृपाभ्याम्
naimiṣanṛpābhyām
|
नैमिषनृपेभ्यः
naimiṣanṛpebhyaḥ
|
Genitive |
नैमिषनृपस्य
naimiṣanṛpasya
|
नैमिषनृपयोः
naimiṣanṛpayoḥ
|
नैमिषनृपाणाम्
naimiṣanṛpāṇām
|
Locative |
नैमिषनृपे
naimiṣanṛpe
|
नैमिषनृपयोः
naimiṣanṛpayoḥ
|
नैमिषनृपेषु
naimiṣanṛpeṣu
|