| Singular | Dual | Plural |
Nominativo |
नैमिषनृपः
naimiṣanṛpaḥ
|
नैमिषनृपौ
naimiṣanṛpau
|
नैमिषनृपाः
naimiṣanṛpāḥ
|
Vocativo |
नैमिषनृप
naimiṣanṛpa
|
नैमिषनृपौ
naimiṣanṛpau
|
नैमिषनृपाः
naimiṣanṛpāḥ
|
Acusativo |
नैमिषनृपम्
naimiṣanṛpam
|
नैमिषनृपौ
naimiṣanṛpau
|
नैमिषनृपान्
naimiṣanṛpān
|
Instrumental |
नैमिषनृपेण
naimiṣanṛpeṇa
|
नैमिषनृपाभ्याम्
naimiṣanṛpābhyām
|
नैमिषनृपैः
naimiṣanṛpaiḥ
|
Dativo |
नैमिषनृपाय
naimiṣanṛpāya
|
नैमिषनृपाभ्याम्
naimiṣanṛpābhyām
|
नैमिषनृपेभ्यः
naimiṣanṛpebhyaḥ
|
Ablativo |
नैमिषनृपात्
naimiṣanṛpāt
|
नैमिषनृपाभ्याम्
naimiṣanṛpābhyām
|
नैमिषनृपेभ्यः
naimiṣanṛpebhyaḥ
|
Genitivo |
नैमिषनृपस्य
naimiṣanṛpasya
|
नैमिषनृपयोः
naimiṣanṛpayoḥ
|
नैमिषनृपाणाम्
naimiṣanṛpāṇām
|
Locativo |
नैमिषनृपे
naimiṣanṛpe
|
नैमिषनृपयोः
naimiṣanṛpayoḥ
|
नैमिषनृपेषु
naimiṣanṛpeṣu
|