Sanskrit tools

Sanskrit declension


Declension of नैमिषि naimiṣi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमिषिः naimiṣiḥ
नैमिषी naimiṣī
नैमिषयः naimiṣayaḥ
Vocative नैमिषे naimiṣe
नैमिषी naimiṣī
नैमिषयः naimiṣayaḥ
Accusative नैमिषिम् naimiṣim
नैमिषी naimiṣī
नैमिषीन् naimiṣīn
Instrumental नैमिषिणा naimiṣiṇā
नैमिषिभ्याम् naimiṣibhyām
नैमिषिभिः naimiṣibhiḥ
Dative नैमिषये naimiṣaye
नैमिषिभ्याम् naimiṣibhyām
नैमिषिभ्यः naimiṣibhyaḥ
Ablative नैमिषेः naimiṣeḥ
नैमिषिभ्याम् naimiṣibhyām
नैमिषिभ्यः naimiṣibhyaḥ
Genitive नैमिषेः naimiṣeḥ
नैमिष्योः naimiṣyoḥ
नैमिषीणाम् naimiṣīṇām
Locative नैमिषौ naimiṣau
नैमिष्योः naimiṣyoḥ
नैमिषिषु naimiṣiṣu