Singular | Dual | Plural | |
Nominativo |
नैमिषिः
naimiṣiḥ |
नैमिषी
naimiṣī |
नैमिषयः
naimiṣayaḥ |
Vocativo |
नैमिषे
naimiṣe |
नैमिषी
naimiṣī |
नैमिषयः
naimiṣayaḥ |
Acusativo |
नैमिषिम्
naimiṣim |
नैमिषी
naimiṣī |
नैमिषीन्
naimiṣīn |
Instrumental |
नैमिषिणा
naimiṣiṇā |
नैमिषिभ्याम्
naimiṣibhyām |
नैमिषिभिः
naimiṣibhiḥ |
Dativo |
नैमिषये
naimiṣaye |
नैमिषिभ्याम्
naimiṣibhyām |
नैमिषिभ्यः
naimiṣibhyaḥ |
Ablativo |
नैमिषेः
naimiṣeḥ |
नैमिषिभ्याम्
naimiṣibhyām |
नैमिषिभ्यः
naimiṣibhyaḥ |
Genitivo |
नैमिषेः
naimiṣeḥ |
नैमिष्योः
naimiṣyoḥ |
नैमिषीणाम्
naimiṣīṇām |
Locativo |
नैमिषौ
naimiṣau |
नैमिष्योः
naimiṣyoḥ |
नैमिषिषु
naimiṣiṣu |