| Singular | Dual | Plural |
Nominative |
नैमिषेया
naimiṣeyā
|
नैमिषेये
naimiṣeye
|
नैमिषेयाः
naimiṣeyāḥ
|
Vocative |
नैमिषेये
naimiṣeye
|
नैमिषेये
naimiṣeye
|
नैमिषेयाः
naimiṣeyāḥ
|
Accusative |
नैमिषेयाम्
naimiṣeyām
|
नैमिषेये
naimiṣeye
|
नैमिषेयाः
naimiṣeyāḥ
|
Instrumental |
नैमिषेयया
naimiṣeyayā
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयाभिः
naimiṣeyābhiḥ
|
Dative |
नैमिषेयायै
naimiṣeyāyai
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयाभ्यः
naimiṣeyābhyaḥ
|
Ablative |
नैमिषेयायाः
naimiṣeyāyāḥ
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयाभ्यः
naimiṣeyābhyaḥ
|
Genitive |
नैमिषेयायाः
naimiṣeyāyāḥ
|
नैमिषेययोः
naimiṣeyayoḥ
|
नैमिषेयाणाम्
naimiṣeyāṇām
|
Locative |
नैमिषेयायाम्
naimiṣeyāyām
|
नैमिषेययोः
naimiṣeyayoḥ
|
नैमिषेयासु
naimiṣeyāsu
|