Sanskrit tools

Sanskrit declension


Declension of नैमिषेया naimiṣeyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैमिषेया naimiṣeyā
नैमिषेये naimiṣeye
नैमिषेयाः naimiṣeyāḥ
Vocative नैमिषेये naimiṣeye
नैमिषेये naimiṣeye
नैमिषेयाः naimiṣeyāḥ
Accusative नैमिषेयाम् naimiṣeyām
नैमिषेये naimiṣeye
नैमिषेयाः naimiṣeyāḥ
Instrumental नैमिषेयया naimiṣeyayā
नैमिषेयाभ्याम् naimiṣeyābhyām
नैमिषेयाभिः naimiṣeyābhiḥ
Dative नैमिषेयायै naimiṣeyāyai
नैमिषेयाभ्याम् naimiṣeyābhyām
नैमिषेयाभ्यः naimiṣeyābhyaḥ
Ablative नैमिषेयायाः naimiṣeyāyāḥ
नैमिषेयाभ्याम् naimiṣeyābhyām
नैमिषेयाभ्यः naimiṣeyābhyaḥ
Genitive नैमिषेयायाः naimiṣeyāyāḥ
नैमिषेययोः naimiṣeyayoḥ
नैमिषेयाणाम् naimiṣeyāṇām
Locative नैमिषेयायाम् naimiṣeyāyām
नैमिषेययोः naimiṣeyayoḥ
नैमिषेयासु naimiṣeyāsu