| Singular | Dual | Plural |
Nominativo |
नैमिषेया
naimiṣeyā
|
नैमिषेये
naimiṣeye
|
नैमिषेयाः
naimiṣeyāḥ
|
Vocativo |
नैमिषेये
naimiṣeye
|
नैमिषेये
naimiṣeye
|
नैमिषेयाः
naimiṣeyāḥ
|
Acusativo |
नैमिषेयाम्
naimiṣeyām
|
नैमिषेये
naimiṣeye
|
नैमिषेयाः
naimiṣeyāḥ
|
Instrumental |
नैमिषेयया
naimiṣeyayā
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयाभिः
naimiṣeyābhiḥ
|
Dativo |
नैमिषेयायै
naimiṣeyāyai
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयाभ्यः
naimiṣeyābhyaḥ
|
Ablativo |
नैमिषेयायाः
naimiṣeyāyāḥ
|
नैमिषेयाभ्याम्
naimiṣeyābhyām
|
नैमिषेयाभ्यः
naimiṣeyābhyaḥ
|
Genitivo |
नैमिषेयायाः
naimiṣeyāyāḥ
|
नैमिषेययोः
naimiṣeyayoḥ
|
नैमिषेयाणाम्
naimiṣeyāṇām
|
Locativo |
नैमिषेयायाम्
naimiṣeyāyām
|
नैमिषेययोः
naimiṣeyayoḥ
|
नैमिषेयासु
naimiṣeyāsu
|