Sanskrit tools

Sanskrit declension


Declension of नैवातायन naivātāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैवातायनः naivātāyanaḥ
नैवातायनौ naivātāyanau
नैवातायनाः naivātāyanāḥ
Vocative नैवातायन naivātāyana
नैवातायनौ naivātāyanau
नैवातायनाः naivātāyanāḥ
Accusative नैवातायनम् naivātāyanam
नैवातायनौ naivātāyanau
नैवातायनान् naivātāyanān
Instrumental नैवातायनेन naivātāyanena
नैवातायनाभ्याम् naivātāyanābhyām
नैवातायनैः naivātāyanaiḥ
Dative नैवातायनाय naivātāyanāya
नैवातायनाभ्याम् naivātāyanābhyām
नैवातायनेभ्यः naivātāyanebhyaḥ
Ablative नैवातायनात् naivātāyanāt
नैवातायनाभ्याम् naivātāyanābhyām
नैवातायनेभ्यः naivātāyanebhyaḥ
Genitive नैवातायनस्य naivātāyanasya
नैवातायनयोः naivātāyanayoḥ
नैवातायनानाम् naivātāyanānām
Locative नैवातायने naivātāyane
नैवातायनयोः naivātāyanayoḥ
नैवातायनेषु naivātāyaneṣu