| Singular | Dual | Plural |
Nominativo |
नैवातायनः
naivātāyanaḥ
|
नैवातायनौ
naivātāyanau
|
नैवातायनाः
naivātāyanāḥ
|
Vocativo |
नैवातायन
naivātāyana
|
नैवातायनौ
naivātāyanau
|
नैवातायनाः
naivātāyanāḥ
|
Acusativo |
नैवातायनम्
naivātāyanam
|
नैवातायनौ
naivātāyanau
|
नैवातायनान्
naivātāyanān
|
Instrumental |
नैवातायनेन
naivātāyanena
|
नैवातायनाभ्याम्
naivātāyanābhyām
|
नैवातायनैः
naivātāyanaiḥ
|
Dativo |
नैवातायनाय
naivātāyanāya
|
नैवातायनाभ्याम्
naivātāyanābhyām
|
नैवातायनेभ्यः
naivātāyanebhyaḥ
|
Ablativo |
नैवातायनात्
naivātāyanāt
|
नैवातायनाभ्याम्
naivātāyanābhyām
|
नैवातायनेभ्यः
naivātāyanebhyaḥ
|
Genitivo |
नैवातायनस्य
naivātāyanasya
|
नैवातायनयोः
naivātāyanayoḥ
|
नैवातायनानाम्
naivātāyanānām
|
Locativo |
नैवातायने
naivātāyane
|
नैवातायनयोः
naivātāyanayoḥ
|
नैवातायनेषु
naivātāyaneṣu
|