| Singular | Dual | Plural |
Nominative |
नैवातायना
naivātāyanā
|
नैवातायने
naivātāyane
|
नैवातायनाः
naivātāyanāḥ
|
Vocative |
नैवातायने
naivātāyane
|
नैवातायने
naivātāyane
|
नैवातायनाः
naivātāyanāḥ
|
Accusative |
नैवातायनाम्
naivātāyanām
|
नैवातायने
naivātāyane
|
नैवातायनाः
naivātāyanāḥ
|
Instrumental |
नैवातायनया
naivātāyanayā
|
नैवातायनाभ्याम्
naivātāyanābhyām
|
नैवातायनाभिः
naivātāyanābhiḥ
|
Dative |
नैवातायनायै
naivātāyanāyai
|
नैवातायनाभ्याम्
naivātāyanābhyām
|
नैवातायनाभ्यः
naivātāyanābhyaḥ
|
Ablative |
नैवातायनायाः
naivātāyanāyāḥ
|
नैवातायनाभ्याम्
naivātāyanābhyām
|
नैवातायनाभ्यः
naivātāyanābhyaḥ
|
Genitive |
नैवातायनायाः
naivātāyanāyāḥ
|
नैवातायनयोः
naivātāyanayoḥ
|
नैवातायनानाम्
naivātāyanānām
|
Locative |
नैवातायनायाम्
naivātāyanāyām
|
नैवातायनयोः
naivātāyanayoḥ
|
नैवातायनासु
naivātāyanāsu
|