Sanskrit tools

Sanskrit declension


Declension of नैवातायना naivātāyanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैवातायना naivātāyanā
नैवातायने naivātāyane
नैवातायनाः naivātāyanāḥ
Vocative नैवातायने naivātāyane
नैवातायने naivātāyane
नैवातायनाः naivātāyanāḥ
Accusative नैवातायनाम् naivātāyanām
नैवातायने naivātāyane
नैवातायनाः naivātāyanāḥ
Instrumental नैवातायनया naivātāyanayā
नैवातायनाभ्याम् naivātāyanābhyām
नैवातायनाभिः naivātāyanābhiḥ
Dative नैवातायनायै naivātāyanāyai
नैवातायनाभ्याम् naivātāyanābhyām
नैवातायनाभ्यः naivātāyanābhyaḥ
Ablative नैवातायनायाः naivātāyanāyāḥ
नैवातायनाभ्याम् naivātāyanābhyām
नैवातायनाभ्यः naivātāyanābhyaḥ
Genitive नैवातायनायाः naivātāyanāyāḥ
नैवातायनयोः naivātāyanayoḥ
नैवातायनानाम् naivātāyanānām
Locative नैवातायनायाम् naivātāyanāyām
नैवातायनयोः naivātāyanayoḥ
नैवातायनासु naivātāyanāsu