| Singular | Dual | Plural |
Nominativo |
नैवातायना
naivātāyanā
|
नैवातायने
naivātāyane
|
नैवातायनाः
naivātāyanāḥ
|
Vocativo |
नैवातायने
naivātāyane
|
नैवातायने
naivātāyane
|
नैवातायनाः
naivātāyanāḥ
|
Acusativo |
नैवातायनाम्
naivātāyanām
|
नैवातायने
naivātāyane
|
नैवातायनाः
naivātāyanāḥ
|
Instrumental |
नैवातायनया
naivātāyanayā
|
नैवातायनाभ्याम्
naivātāyanābhyām
|
नैवातायनाभिः
naivātāyanābhiḥ
|
Dativo |
नैवातायनायै
naivātāyanāyai
|
नैवातायनाभ्याम्
naivātāyanābhyām
|
नैवातायनाभ्यः
naivātāyanābhyaḥ
|
Ablativo |
नैवातायनायाः
naivātāyanāyāḥ
|
नैवातायनाभ्याम्
naivātāyanābhyām
|
नैवातायनाभ्यः
naivātāyanābhyaḥ
|
Genitivo |
नैवातायनायाः
naivātāyanāyāḥ
|
नैवातायनयोः
naivātāyanayoḥ
|
नैवातायनानाम्
naivātāyanānām
|
Locativo |
नैवातायनायाम्
naivātāyanāyām
|
नैवातायनयोः
naivātāyanayoḥ
|
नैवातायनासु
naivātāyanāsu
|