Sanskrit tools

Sanskrit declension


Declension of नैवेद्यविधि naivedyavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैवेद्यविधिः naivedyavidhiḥ
नैवेद्यविधी naivedyavidhī
नैवेद्यविधयः naivedyavidhayaḥ
Vocative नैवेद्यविधे naivedyavidhe
नैवेद्यविधी naivedyavidhī
नैवेद्यविधयः naivedyavidhayaḥ
Accusative नैवेद्यविधिम् naivedyavidhim
नैवेद्यविधी naivedyavidhī
नैवेद्यविधीन् naivedyavidhīn
Instrumental नैवेद्यविधिना naivedyavidhinā
नैवेद्यविधिभ्याम् naivedyavidhibhyām
नैवेद्यविधिभिः naivedyavidhibhiḥ
Dative नैवेद्यविधये naivedyavidhaye
नैवेद्यविधिभ्याम् naivedyavidhibhyām
नैवेद्यविधिभ्यः naivedyavidhibhyaḥ
Ablative नैवेद्यविधेः naivedyavidheḥ
नैवेद्यविधिभ्याम् naivedyavidhibhyām
नैवेद्यविधिभ्यः naivedyavidhibhyaḥ
Genitive नैवेद्यविधेः naivedyavidheḥ
नैवेद्यविध्योः naivedyavidhyoḥ
नैवेद्यविधीनाम् naivedyavidhīnām
Locative नैवेद्यविधौ naivedyavidhau
नैवेद्यविध्योः naivedyavidhyoḥ
नैवेद्यविधिषु naivedyavidhiṣu