| Singular | Dual | Plural |
Nominativo |
नैवेद्यविधिः
naivedyavidhiḥ
|
नैवेद्यविधी
naivedyavidhī
|
नैवेद्यविधयः
naivedyavidhayaḥ
|
Vocativo |
नैवेद्यविधे
naivedyavidhe
|
नैवेद्यविधी
naivedyavidhī
|
नैवेद्यविधयः
naivedyavidhayaḥ
|
Acusativo |
नैवेद्यविधिम्
naivedyavidhim
|
नैवेद्यविधी
naivedyavidhī
|
नैवेद्यविधीन्
naivedyavidhīn
|
Instrumental |
नैवेद्यविधिना
naivedyavidhinā
|
नैवेद्यविधिभ्याम्
naivedyavidhibhyām
|
नैवेद्यविधिभिः
naivedyavidhibhiḥ
|
Dativo |
नैवेद्यविधये
naivedyavidhaye
|
नैवेद्यविधिभ्याम्
naivedyavidhibhyām
|
नैवेद्यविधिभ्यः
naivedyavidhibhyaḥ
|
Ablativo |
नैवेद्यविधेः
naivedyavidheḥ
|
नैवेद्यविधिभ्याम्
naivedyavidhibhyām
|
नैवेद्यविधिभ्यः
naivedyavidhibhyaḥ
|
Genitivo |
नैवेद्यविधेः
naivedyavidheḥ
|
नैवेद्यविध्योः
naivedyavidhyoḥ
|
नैवेद्यविधीनाम्
naivedyavidhīnām
|
Locativo |
नैवेद्यविधौ
naivedyavidhau
|
नैवेद्यविध्योः
naivedyavidhyoḥ
|
नैवेद्यविधिषु
naivedyavidhiṣu
|