Sanskrit tools

Sanskrit declension


Declension of नैवेश naiveśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैवेशम् naiveśam
नैवेशे naiveśe
नैवेशानि naiveśāni
Vocative नैवेश naiveśa
नैवेशे naiveśe
नैवेशानि naiveśāni
Accusative नैवेशम् naiveśam
नैवेशे naiveśe
नैवेशानि naiveśāni
Instrumental नैवेशेन naiveśena
नैवेशाभ्याम् naiveśābhyām
नैवेशैः naiveśaiḥ
Dative नैवेशाय naiveśāya
नैवेशाभ्याम् naiveśābhyām
नैवेशेभ्यः naiveśebhyaḥ
Ablative नैवेशात् naiveśāt
नैवेशाभ्याम् naiveśābhyām
नैवेशेभ्यः naiveśebhyaḥ
Genitive नैवेशस्य naiveśasya
नैवेशयोः naiveśayoḥ
नैवेशानाम् naiveśānām
Locative नैवेशे naiveśe
नैवेशयोः naiveśayoḥ
नैवेशेषु naiveśeṣu