Singular | Dual | Plural | |
Nominativo |
नैवेशम्
naiveśam |
नैवेशे
naiveśe |
नैवेशानि
naiveśāni |
Vocativo |
नैवेश
naiveśa |
नैवेशे
naiveśe |
नैवेशानि
naiveśāni |
Acusativo |
नैवेशम्
naiveśam |
नैवेशे
naiveśe |
नैवेशानि
naiveśāni |
Instrumental |
नैवेशेन
naiveśena |
नैवेशाभ्याम्
naiveśābhyām |
नैवेशैः
naiveśaiḥ |
Dativo |
नैवेशाय
naiveśāya |
नैवेशाभ्याम्
naiveśābhyām |
नैवेशेभ्यः
naiveśebhyaḥ |
Ablativo |
नैवेशात्
naiveśāt |
नैवेशाभ्याम्
naiveśābhyām |
नैवेशेभ्यः
naiveśebhyaḥ |
Genitivo |
नैवेशस्य
naiveśasya |
नैवेशयोः
naiveśayoḥ |
नैवेशानाम्
naiveśānām |
Locativo |
नैवेशे
naiveśe |
नैवेशयोः
naiveśayoḥ |
नैवेशेषु
naiveśeṣu |