Sanskrit tools

Sanskrit declension


Declension of नैशित्य naiśitya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नैशित्यम् naiśityam
नैशित्ये naiśitye
नैशित्यानि naiśityāni
Vocative नैशित्य naiśitya
नैशित्ये naiśitye
नैशित्यानि naiśityāni
Accusative नैशित्यम् naiśityam
नैशित्ये naiśitye
नैशित्यानि naiśityāni
Instrumental नैशित्येन naiśityena
नैशित्याभ्याम् naiśityābhyām
नैशित्यैः naiśityaiḥ
Dative नैशित्याय naiśityāya
नैशित्याभ्याम् naiśityābhyām
नैशित्येभ्यः naiśityebhyaḥ
Ablative नैशित्यात् naiśityāt
नैशित्याभ्याम् naiśityābhyām
नैशित्येभ्यः naiśityebhyaḥ
Genitive नैशित्यस्य naiśityasya
नैशित्ययोः naiśityayoḥ
नैशित्यानाम् naiśityānām
Locative नैशित्ये naiśitye
नैशित्ययोः naiśityayoḥ
नैशित्येषु naiśityeṣu