| Singular | Dual | Plural |
Nominativo |
नैशित्यम्
naiśityam
|
नैशित्ये
naiśitye
|
नैशित्यानि
naiśityāni
|
Vocativo |
नैशित्य
naiśitya
|
नैशित्ये
naiśitye
|
नैशित्यानि
naiśityāni
|
Acusativo |
नैशित्यम्
naiśityam
|
नैशित्ये
naiśitye
|
नैशित्यानि
naiśityāni
|
Instrumental |
नैशित्येन
naiśityena
|
नैशित्याभ्याम्
naiśityābhyām
|
नैशित्यैः
naiśityaiḥ
|
Dativo |
नैशित्याय
naiśityāya
|
नैशित्याभ्याम्
naiśityābhyām
|
नैशित्येभ्यः
naiśityebhyaḥ
|
Ablativo |
नैशित्यात्
naiśityāt
|
नैशित्याभ्याम्
naiśityābhyām
|
नैशित्येभ्यः
naiśityebhyaḥ
|
Genitivo |
नैशित्यस्य
naiśityasya
|
नैशित्ययोः
naiśityayoḥ
|
नैशित्यानाम्
naiśityānām
|
Locativo |
नैशित्ये
naiśitye
|
नैशित्ययोः
naiśityayoḥ
|
नैशित्येषु
naiśityeṣu
|