| Singular | Dual | Plural |
Nominative |
नैषद्यिकः
naiṣadyikaḥ
|
नैषद्यिकौ
naiṣadyikau
|
नैषद्यिकाः
naiṣadyikāḥ
|
Vocative |
नैषद्यिक
naiṣadyika
|
नैषद्यिकौ
naiṣadyikau
|
नैषद्यिकाः
naiṣadyikāḥ
|
Accusative |
नैषद्यिकम्
naiṣadyikam
|
नैषद्यिकौ
naiṣadyikau
|
नैषद्यिकान्
naiṣadyikān
|
Instrumental |
नैषद्यिकेन
naiṣadyikena
|
नैषद्यिकाभ्याम्
naiṣadyikābhyām
|
नैषद्यिकैः
naiṣadyikaiḥ
|
Dative |
नैषद्यिकाय
naiṣadyikāya
|
नैषद्यिकाभ्याम्
naiṣadyikābhyām
|
नैषद्यिकेभ्यः
naiṣadyikebhyaḥ
|
Ablative |
नैषद्यिकात्
naiṣadyikāt
|
नैषद्यिकाभ्याम्
naiṣadyikābhyām
|
नैषद्यिकेभ्यः
naiṣadyikebhyaḥ
|
Genitive |
नैषद्यिकस्य
naiṣadyikasya
|
नैषद्यिकयोः
naiṣadyikayoḥ
|
नैषद्यिकानाम्
naiṣadyikānām
|
Locative |
नैषद्यिके
naiṣadyike
|
नैषद्यिकयोः
naiṣadyikayoḥ
|
नैषद्यिकेषु
naiṣadyikeṣu
|